Helping The others Realize The Advantages Of bhairav kavach

Wiki Article



संहार भैरवः पायात् ईशान्यां च महेश्वरः ।।

 

ಪಾತು ಮಾಂ ವಟುಕೋ ದೇವೋ ಭೈರವಃ ಸರ್ವಕರ್ಮಸು

चतुवर्गप्रदं नित्यं स्वयं देवप्रकाशितम् । (

उदरं च स मे तुष्टः क्षेत्रेशः पार्श्वतस्तथा

बिल्वमूले पठेद्यस्तु पठनात्कवचस्य यत् । त्रिसंध्यं पठनाद् देवि भवेन्नित्यं महाकविः ।।

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥

ಟಿಪ್ಪಣಿಯನ್ನು ಬರೆಯಲು ನೀವು ಲಾಗಿನ್ ಆಗಿರಬೇಕು.

ನೈರೃತ್ಯಾಂ ಕ್ರೋಧನಃ ಪಾತು ಮಾಮುನ್ಮತ್ತಸ್ತು get more info ಪಶ್ಚಿಮೇ

आदौ वर्म पठित्वा तु तस्य सिद्धिर्भविष्यति ॥ ८॥

कोटिजन्मार्जितं पापं तस्य नश्यति तत्क्षणात् ।



भगवन्सर्ववेत्ता त्वं देवानां प्रीतिदायकम् ।

Report this wiki page